Declension table of ?bījahāriṇī

Deva

FeminineSingularDualPlural
Nominativebījahāriṇī bījahāriṇyau bījahāriṇyaḥ
Vocativebījahāriṇi bījahāriṇyau bījahāriṇyaḥ
Accusativebījahāriṇīm bījahāriṇyau bījahāriṇīḥ
Instrumentalbījahāriṇyā bījahāriṇībhyām bījahāriṇībhiḥ
Dativebījahāriṇyai bījahāriṇībhyām bījahāriṇībhyaḥ
Ablativebījahāriṇyāḥ bījahāriṇībhyām bījahāriṇībhyaḥ
Genitivebījahāriṇyāḥ bījahāriṇyoḥ bījahāriṇīnām
Locativebījahāriṇyām bījahāriṇyoḥ bījahāriṇīṣu

Compound bījahāriṇi - bījahāriṇī -

Adverb -bījahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria