Declension table of ?bījagupti

Deva

FeminineSingularDualPlural
Nominativebījaguptiḥ bījaguptī bījaguptayaḥ
Vocativebījagupte bījaguptī bījaguptayaḥ
Accusativebījaguptim bījaguptī bījaguptīḥ
Instrumentalbījaguptyā bījaguptibhyām bījaguptibhiḥ
Dativebījaguptyai bījaguptaye bījaguptibhyām bījaguptibhyaḥ
Ablativebījaguptyāḥ bījagupteḥ bījaguptibhyām bījaguptibhyaḥ
Genitivebījaguptyāḥ bījagupteḥ bījaguptyoḥ bījaguptīnām
Locativebījaguptyām bījaguptau bījaguptyoḥ bījaguptiṣu

Compound bījagupti -

Adverb -bījagupti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria