Declension table of ?bījagarbha

Deva

MasculineSingularDualPlural
Nominativebījagarbhaḥ bījagarbhau bījagarbhāḥ
Vocativebījagarbha bījagarbhau bījagarbhāḥ
Accusativebījagarbham bījagarbhau bījagarbhān
Instrumentalbījagarbheṇa bījagarbhābhyām bījagarbhaiḥ bījagarbhebhiḥ
Dativebījagarbhāya bījagarbhābhyām bījagarbhebhyaḥ
Ablativebījagarbhāt bījagarbhābhyām bījagarbhebhyaḥ
Genitivebījagarbhasya bījagarbhayoḥ bījagarbhāṇām
Locativebījagarbhe bījagarbhayoḥ bījagarbheṣu

Compound bījagarbha -

Adverb -bījagarbham -bījagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria