Declension table of ?bījagaṇitodāharaṇa

Deva

NeuterSingularDualPlural
Nominativebījagaṇitodāharaṇam bījagaṇitodāharaṇe bījagaṇitodāharaṇāni
Vocativebījagaṇitodāharaṇa bījagaṇitodāharaṇe bījagaṇitodāharaṇāni
Accusativebījagaṇitodāharaṇam bījagaṇitodāharaṇe bījagaṇitodāharaṇāni
Instrumentalbījagaṇitodāharaṇena bījagaṇitodāharaṇābhyām bījagaṇitodāharaṇaiḥ
Dativebījagaṇitodāharaṇāya bījagaṇitodāharaṇābhyām bījagaṇitodāharaṇebhyaḥ
Ablativebījagaṇitodāharaṇāt bījagaṇitodāharaṇābhyām bījagaṇitodāharaṇebhyaḥ
Genitivebījagaṇitodāharaṇasya bījagaṇitodāharaṇayoḥ bījagaṇitodāharaṇānām
Locativebījagaṇitodāharaṇe bījagaṇitodāharaṇayoḥ bījagaṇitodāharaṇeṣu

Compound bījagaṇitodāharaṇa -

Adverb -bījagaṇitodāharaṇam -bījagaṇitodāharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria