Declension table of ?bījagaṇitaprabodha

Deva

MasculineSingularDualPlural
Nominativebījagaṇitaprabodhaḥ bījagaṇitaprabodhau bījagaṇitaprabodhāḥ
Vocativebījagaṇitaprabodha bījagaṇitaprabodhau bījagaṇitaprabodhāḥ
Accusativebījagaṇitaprabodham bījagaṇitaprabodhau bījagaṇitaprabodhān
Instrumentalbījagaṇitaprabodhena bījagaṇitaprabodhābhyām bījagaṇitaprabodhaiḥ bījagaṇitaprabodhebhiḥ
Dativebījagaṇitaprabodhāya bījagaṇitaprabodhābhyām bījagaṇitaprabodhebhyaḥ
Ablativebījagaṇitaprabodhāt bījagaṇitaprabodhābhyām bījagaṇitaprabodhebhyaḥ
Genitivebījagaṇitaprabodhasya bījagaṇitaprabodhayoḥ bījagaṇitaprabodhānām
Locativebījagaṇitaprabodhe bījagaṇitaprabodhayoḥ bījagaṇitaprabodheṣu

Compound bījagaṇitaprabodha -

Adverb -bījagaṇitaprabodham -bījagaṇitaprabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria