Declension table of ?bījadharman

Deva

NeuterSingularDualPlural
Nominativebījadharma bījadharmaṇī bījadharmāṇi
Vocativebījadharman bījadharma bījadharmaṇī bījadharmāṇi
Accusativebījadharma bījadharmaṇī bījadharmāṇi
Instrumentalbījadharmaṇā bījadharmabhyām bījadharmabhiḥ
Dativebījadharmaṇe bījadharmabhyām bījadharmabhyaḥ
Ablativebījadharmaṇaḥ bījadharmabhyām bījadharmabhyaḥ
Genitivebījadharmaṇaḥ bījadharmaṇoḥ bījadharmaṇām
Locativebījadharmaṇi bījadharmaṇoḥ bījadharmasu

Compound bījadharma -

Adverb -bījadharma -bījadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria