Declension table of ?bījadharman

Deva

MasculineSingularDualPlural
Nominativebījadharmā bījadharmāṇau bījadharmāṇaḥ
Vocativebījadharman bījadharmāṇau bījadharmāṇaḥ
Accusativebījadharmāṇam bījadharmāṇau bījadharmaṇaḥ
Instrumentalbījadharmaṇā bījadharmabhyām bījadharmabhiḥ
Dativebījadharmaṇe bījadharmabhyām bījadharmabhyaḥ
Ablativebījadharmaṇaḥ bījadharmabhyām bījadharmabhyaḥ
Genitivebījadharmaṇaḥ bījadharmaṇoḥ bījadharmaṇām
Locativebījadharmaṇi bījadharmaṇoḥ bījadharmasu

Compound bījadharma -

Adverb -bījadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria