Declension table of ?bījadharmaṇā

Deva

FeminineSingularDualPlural
Nominativebījadharmaṇā bījadharmaṇe bījadharmaṇāḥ
Vocativebījadharmaṇe bījadharmaṇe bījadharmaṇāḥ
Accusativebījadharmaṇām bījadharmaṇe bījadharmaṇāḥ
Instrumentalbījadharmaṇayā bījadharmaṇābhyām bījadharmaṇābhiḥ
Dativebījadharmaṇāyai bījadharmaṇābhyām bījadharmaṇābhyaḥ
Ablativebījadharmaṇāyāḥ bījadharmaṇābhyām bījadharmaṇābhyaḥ
Genitivebījadharmaṇāyāḥ bījadharmaṇayoḥ bījadharmaṇānām
Locativebījadharmaṇāyām bījadharmaṇayoḥ bījadharmaṇāsu

Adverb -bījadharmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria