Declension table of ?bījadhānya

Deva

NeuterSingularDualPlural
Nominativebījadhānyam bījadhānye bījadhānyāni
Vocativebījadhānya bījadhānye bījadhānyāni
Accusativebījadhānyam bījadhānye bījadhānyāni
Instrumentalbījadhānyena bījadhānyābhyām bījadhānyaiḥ
Dativebījadhānyāya bījadhānyābhyām bījadhānyebhyaḥ
Ablativebījadhānyāt bījadhānyābhyām bījadhānyebhyaḥ
Genitivebījadhānyasya bījadhānyayoḥ bījadhānyānām
Locativebījadhānye bījadhānyayoḥ bījadhānyeṣu

Compound bījadhānya -

Adverb -bījadhānyam -bījadhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria