Declension table of ?bījabhūta

Deva

MasculineSingularDualPlural
Nominativebījabhūtaḥ bījabhūtau bījabhūtāḥ
Vocativebījabhūta bījabhūtau bījabhūtāḥ
Accusativebījabhūtam bījabhūtau bījabhūtān
Instrumentalbījabhūtena bījabhūtābhyām bījabhūtaiḥ bījabhūtebhiḥ
Dativebījabhūtāya bījabhūtābhyām bījabhūtebhyaḥ
Ablativebījabhūtāt bījabhūtābhyām bījabhūtebhyaḥ
Genitivebījabhūtasya bījabhūtayoḥ bījabhūtānām
Locativebījabhūte bījabhūtayoḥ bījabhūteṣu

Compound bījabhūta -

Adverb -bījabhūtam -bījabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria