Declension table of ?bījāśva

Deva

MasculineSingularDualPlural
Nominativebījāśvaḥ bījāśvau bījāśvāḥ
Vocativebījāśva bījāśvau bījāśvāḥ
Accusativebījāśvam bījāśvau bījāśvān
Instrumentalbījāśvena bījāśvābhyām bījāśvaiḥ bījāśvebhiḥ
Dativebījāśvāya bījāśvābhyām bījāśvebhyaḥ
Ablativebījāśvāt bījāśvābhyām bījāśvebhyaḥ
Genitivebījāśvasya bījāśvayoḥ bījāśvānām
Locativebījāśve bījāśvayoḥ bījāśveṣu

Compound bījāśva -

Adverb -bījāśvam -bījāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria