Declension table of ?bījāpahāriṇī

Deva

FeminineSingularDualPlural
Nominativebījāpahāriṇī bījāpahāriṇyau bījāpahāriṇyaḥ
Vocativebījāpahāriṇi bījāpahāriṇyau bījāpahāriṇyaḥ
Accusativebījāpahāriṇīm bījāpahāriṇyau bījāpahāriṇīḥ
Instrumentalbījāpahāriṇyā bījāpahāriṇībhyām bījāpahāriṇībhiḥ
Dativebījāpahāriṇyai bījāpahāriṇībhyām bījāpahāriṇībhyaḥ
Ablativebījāpahāriṇyāḥ bījāpahāriṇībhyām bījāpahāriṇībhyaḥ
Genitivebījāpahāriṇyāḥ bījāpahāriṇyoḥ bījāpahāriṇīnām
Locativebījāpahāriṇyām bījāpahāriṇyoḥ bījāpahāriṇīṣu

Compound bījāpahāriṇi - bījāpahāriṇī -

Adverb -bījāpahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria