Declension table of ?bījāṅkuranyāya

Deva

MasculineSingularDualPlural
Nominativebījāṅkuranyāyaḥ bījāṅkuranyāyau bījāṅkuranyāyāḥ
Vocativebījāṅkuranyāya bījāṅkuranyāyau bījāṅkuranyāyāḥ
Accusativebījāṅkuranyāyam bījāṅkuranyāyau bījāṅkuranyāyān
Instrumentalbījāṅkuranyāyena bījāṅkuranyāyābhyām bījāṅkuranyāyaiḥ bījāṅkuranyāyebhiḥ
Dativebījāṅkuranyāyāya bījāṅkuranyāyābhyām bījāṅkuranyāyebhyaḥ
Ablativebījāṅkuranyāyāt bījāṅkuranyāyābhyām bījāṅkuranyāyebhyaḥ
Genitivebījāṅkuranyāyasya bījāṅkuranyāyayoḥ bījāṅkuranyāyānām
Locativebījāṅkuranyāye bījāṅkuranyāyayoḥ bījāṅkuranyāyeṣu

Compound bījāṅkuranyāya -

Adverb -bījāṅkuranyāyam -bījāṅkuranyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria