Declension table of ?bījābhidhāna

Deva

NeuterSingularDualPlural
Nominativebījābhidhānam bījābhidhāne bījābhidhānāni
Vocativebījābhidhāna bījābhidhāne bījābhidhānāni
Accusativebījābhidhānam bījābhidhāne bījābhidhānāni
Instrumentalbījābhidhānena bījābhidhānābhyām bījābhidhānaiḥ
Dativebījābhidhānāya bījābhidhānābhyām bījābhidhānebhyaḥ
Ablativebījābhidhānāt bījābhidhānābhyām bījābhidhānebhyaḥ
Genitivebījābhidhānasya bījābhidhānayoḥ bījābhidhānānām
Locativebījābhidhāne bījābhidhānayoḥ bījābhidhāneṣu

Compound bījābhidhāna -

Adverb -bījābhidhānam -bījābhidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria