Declension table of ?bījāḍhya

Deva

MasculineSingularDualPlural
Nominativebījāḍhyaḥ bījāḍhyau bījāḍhyāḥ
Vocativebījāḍhya bījāḍhyau bījāḍhyāḥ
Accusativebījāḍhyam bījāḍhyau bījāḍhyān
Instrumentalbījāḍhyena bījāḍhyābhyām bījāḍhyaiḥ bījāḍhyebhiḥ
Dativebījāḍhyāya bījāḍhyābhyām bījāḍhyebhyaḥ
Ablativebījāḍhyāt bījāḍhyābhyām bījāḍhyebhyaḥ
Genitivebījāḍhyasya bījāḍhyayoḥ bījāḍhyānām
Locativebījāḍhye bījāḍhyayoḥ bījāḍhyeṣu

Compound bījāḍhya -

Adverb -bījāḍhyam -bījāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria