Declension table of ?bībhatsatā

Deva

FeminineSingularDualPlural
Nominativebībhatsatā bībhatsate bībhatsatāḥ
Vocativebībhatsate bībhatsate bībhatsatāḥ
Accusativebībhatsatām bībhatsate bībhatsatāḥ
Instrumentalbībhatsatayā bībhatsatābhyām bībhatsatābhiḥ
Dativebībhatsatāyai bībhatsatābhyām bībhatsatābhyaḥ
Ablativebībhatsatāyāḥ bībhatsatābhyām bībhatsatābhyaḥ
Genitivebībhatsatāyāḥ bībhatsatayoḥ bībhatsatānām
Locativebībhatsatāyām bībhatsatayoḥ bībhatsatāsu

Adverb -bībhatsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria