Declension table of ?bībhatsakarman

Deva

NeuterSingularDualPlural
Nominativebībhatsakarma bībhatsakarmaṇī bībhatsakarmāṇi
Vocativebībhatsakarman bībhatsakarma bībhatsakarmaṇī bībhatsakarmāṇi
Accusativebībhatsakarma bībhatsakarmaṇī bībhatsakarmāṇi
Instrumentalbībhatsakarmaṇā bībhatsakarmabhyām bībhatsakarmabhiḥ
Dativebībhatsakarmaṇe bībhatsakarmabhyām bībhatsakarmabhyaḥ
Ablativebībhatsakarmaṇaḥ bībhatsakarmabhyām bībhatsakarmabhyaḥ
Genitivebībhatsakarmaṇaḥ bībhatsakarmaṇoḥ bībhatsakarmaṇām
Locativebībhatsakarmaṇi bībhatsakarmaṇoḥ bībhatsakarmasu

Compound bībhatsakarma -

Adverb -bībhatsakarma -bībhatsakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria