Declension table of bībhatsa

Deva

NeuterSingularDualPlural
Nominativebībhatsam bībhatse bībhatsāni
Vocativebībhatsa bībhatse bībhatsāni
Accusativebībhatsam bībhatse bībhatsāni
Instrumentalbībhatsena bībhatsābhyām bībhatsaiḥ
Dativebībhatsāya bībhatsābhyām bībhatsebhyaḥ
Ablativebībhatsāt bībhatsābhyām bībhatsebhyaḥ
Genitivebībhatsasya bībhatsayoḥ bībhatsānām
Locativebībhatse bībhatsayoḥ bībhatseṣu

Compound bībhatsa -

Adverb -bībhatsam -bībhatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria