Declension table of ?bidalasaṃhita

Deva

MasculineSingularDualPlural
Nominativebidalasaṃhitaḥ bidalasaṃhitau bidalasaṃhitāḥ
Vocativebidalasaṃhita bidalasaṃhitau bidalasaṃhitāḥ
Accusativebidalasaṃhitam bidalasaṃhitau bidalasaṃhitān
Instrumentalbidalasaṃhitena bidalasaṃhitābhyām bidalasaṃhitaiḥ bidalasaṃhitebhiḥ
Dativebidalasaṃhitāya bidalasaṃhitābhyām bidalasaṃhitebhyaḥ
Ablativebidalasaṃhitāt bidalasaṃhitābhyām bidalasaṃhitebhyaḥ
Genitivebidalasaṃhitasya bidalasaṃhitayoḥ bidalasaṃhitānām
Locativebidalasaṃhite bidalasaṃhitayoḥ bidalasaṃhiteṣu

Compound bidalasaṃhita -

Adverb -bidalasaṃhitam -bidalasaṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria