Declension table of ?bidalakārī

Deva

FeminineSingularDualPlural
Nominativebidalakārī bidalakāryau bidalakāryaḥ
Vocativebidalakāri bidalakāryau bidalakāryaḥ
Accusativebidalakārīm bidalakāryau bidalakārīḥ
Instrumentalbidalakāryā bidalakārībhyām bidalakārībhiḥ
Dativebidalakāryai bidalakārībhyām bidalakārībhyaḥ
Ablativebidalakāryāḥ bidalakārībhyām bidalakārībhyaḥ
Genitivebidalakāryāḥ bidalakāryoḥ bidalakārīṇām
Locativebidalakāryām bidalakāryoḥ bidalakārīṣu

Compound bidalakāri - bidalakārī -

Adverb -bidalakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria