Declension table of ?bidāpuṭa

Deva

MasculineSingularDualPlural
Nominativebidāpuṭaḥ bidāpuṭau bidāpuṭāḥ
Vocativebidāpuṭa bidāpuṭau bidāpuṭāḥ
Accusativebidāpuṭam bidāpuṭau bidāpuṭān
Instrumentalbidāpuṭena bidāpuṭābhyām bidāpuṭaiḥ bidāpuṭebhiḥ
Dativebidāpuṭāya bidāpuṭābhyām bidāpuṭebhyaḥ
Ablativebidāpuṭāt bidāpuṭābhyām bidāpuṭebhyaḥ
Genitivebidāpuṭasya bidāpuṭayoḥ bidāpuṭānām
Locativebidāpuṭe bidāpuṭayoḥ bidāpuṭeṣu

Compound bidāpuṭa -

Adverb -bidāpuṭam -bidāpuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria