Declension table of ?bibodhayiṣu

Deva

NeuterSingularDualPlural
Nominativebibodhayiṣu bibodhayiṣuṇī bibodhayiṣūṇi
Vocativebibodhayiṣu bibodhayiṣuṇī bibodhayiṣūṇi
Accusativebibodhayiṣu bibodhayiṣuṇī bibodhayiṣūṇi
Instrumentalbibodhayiṣuṇā bibodhayiṣubhyām bibodhayiṣubhiḥ
Dativebibodhayiṣuṇe bibodhayiṣubhyām bibodhayiṣubhyaḥ
Ablativebibodhayiṣuṇaḥ bibodhayiṣubhyām bibodhayiṣubhyaḥ
Genitivebibodhayiṣuṇaḥ bibodhayiṣuṇoḥ bibodhayiṣūṇām
Locativebibodhayiṣuṇi bibodhayiṣuṇoḥ bibodhayiṣuṣu

Compound bibodhayiṣu -

Adverb -bibodhayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria