Declension table of ?bibodhayiṣu

Deva

MasculineSingularDualPlural
Nominativebibodhayiṣuḥ bibodhayiṣū bibodhayiṣavaḥ
Vocativebibodhayiṣo bibodhayiṣū bibodhayiṣavaḥ
Accusativebibodhayiṣum bibodhayiṣū bibodhayiṣūn
Instrumentalbibodhayiṣuṇā bibodhayiṣubhyām bibodhayiṣubhiḥ
Dativebibodhayiṣave bibodhayiṣubhyām bibodhayiṣubhyaḥ
Ablativebibodhayiṣoḥ bibodhayiṣubhyām bibodhayiṣubhyaḥ
Genitivebibodhayiṣoḥ bibodhayiṣvoḥ bibodhayiṣūṇām
Locativebibodhayiṣau bibodhayiṣvoḥ bibodhayiṣuṣu

Compound bibodhayiṣu -

Adverb -bibodhayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria