Declension table of ?bibhrajjiṣuprakhyā

Deva

FeminineSingularDualPlural
Nominativebibhrajjiṣuprakhyā bibhrajjiṣuprakhye bibhrajjiṣuprakhyāḥ
Vocativebibhrajjiṣuprakhye bibhrajjiṣuprakhye bibhrajjiṣuprakhyāḥ
Accusativebibhrajjiṣuprakhyām bibhrajjiṣuprakhye bibhrajjiṣuprakhyāḥ
Instrumentalbibhrajjiṣuprakhyayā bibhrajjiṣuprakhyābhyām bibhrajjiṣuprakhyābhiḥ
Dativebibhrajjiṣuprakhyāyai bibhrajjiṣuprakhyābhyām bibhrajjiṣuprakhyābhyaḥ
Ablativebibhrajjiṣuprakhyāyāḥ bibhrajjiṣuprakhyābhyām bibhrajjiṣuprakhyābhyaḥ
Genitivebibhrajjiṣuprakhyāyāḥ bibhrajjiṣuprakhyayoḥ bibhrajjiṣuprakhyāṇām
Locativebibhrajjiṣuprakhyāyām bibhrajjiṣuprakhyayoḥ bibhrajjiṣuprakhyāsu

Adverb -bibhrajjiṣuprakhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria