Declension table of ?bibhrajjiṣuprakhya

Deva

MasculineSingularDualPlural
Nominativebibhrajjiṣuprakhyaḥ bibhrajjiṣuprakhyau bibhrajjiṣuprakhyāḥ
Vocativebibhrajjiṣuprakhya bibhrajjiṣuprakhyau bibhrajjiṣuprakhyāḥ
Accusativebibhrajjiṣuprakhyam bibhrajjiṣuprakhyau bibhrajjiṣuprakhyān
Instrumentalbibhrajjiṣuprakhyeṇa bibhrajjiṣuprakhyābhyām bibhrajjiṣuprakhyaiḥ bibhrajjiṣuprakhyebhiḥ
Dativebibhrajjiṣuprakhyāya bibhrajjiṣuprakhyābhyām bibhrajjiṣuprakhyebhyaḥ
Ablativebibhrajjiṣuprakhyāt bibhrajjiṣuprakhyābhyām bibhrajjiṣuprakhyebhyaḥ
Genitivebibhrajjiṣuprakhyasya bibhrajjiṣuprakhyayoḥ bibhrajjiṣuprakhyāṇām
Locativebibhrajjiṣuprakhye bibhrajjiṣuprakhyayoḥ bibhrajjiṣuprakhyeṣu

Compound bibhrajjiṣuprakhya -

Adverb -bibhrajjiṣuprakhyam -bibhrajjiṣuprakhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria