Declension table of ?bibhradvāja

Deva

MasculineSingularDualPlural
Nominativebibhradvājaḥ bibhradvājau bibhradvājāḥ
Vocativebibhradvāja bibhradvājau bibhradvājāḥ
Accusativebibhradvājam bibhradvājau bibhradvājān
Instrumentalbibhradvājena bibhradvājābhyām bibhradvājaiḥ bibhradvājebhiḥ
Dativebibhradvājāya bibhradvājābhyām bibhradvājebhyaḥ
Ablativebibhradvājāt bibhradvājābhyām bibhradvājebhyaḥ
Genitivebibhradvājasya bibhradvājayoḥ bibhradvājānām
Locativebibhradvāje bibhradvājayoḥ bibhradvājeṣu

Compound bibhradvāja -

Adverb -bibhradvājam -bibhradvājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria