Declension table of bibhitsā

Deva

FeminineSingularDualPlural
Nominativebibhitsā bibhitse bibhitsāḥ
Vocativebibhitse bibhitse bibhitsāḥ
Accusativebibhitsām bibhitse bibhitsāḥ
Instrumentalbibhitsayā bibhitsābhyām bibhitsābhiḥ
Dativebibhitsāyai bibhitsābhyām bibhitsābhyaḥ
Ablativebibhitsāyāḥ bibhitsābhyām bibhitsābhyaḥ
Genitivebibhitsāyāḥ bibhitsayoḥ bibhitsānām
Locativebibhitsāyām bibhitsayoḥ bibhitsāsu

Adverb -bibhitsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria