Declension table of ?bibhakṣayiṣudaṃṣṭrin

Deva

NeuterSingularDualPlural
Nominativebibhakṣayiṣudaṃṣṭri bibhakṣayiṣudaṃṣṭriṇī bibhakṣayiṣudaṃṣṭrīṇi
Vocativebibhakṣayiṣudaṃṣṭrin bibhakṣayiṣudaṃṣṭri bibhakṣayiṣudaṃṣṭriṇī bibhakṣayiṣudaṃṣṭrīṇi
Accusativebibhakṣayiṣudaṃṣṭri bibhakṣayiṣudaṃṣṭriṇī bibhakṣayiṣudaṃṣṭrīṇi
Instrumentalbibhakṣayiṣudaṃṣṭriṇā bibhakṣayiṣudaṃṣṭribhyām bibhakṣayiṣudaṃṣṭribhiḥ
Dativebibhakṣayiṣudaṃṣṭriṇe bibhakṣayiṣudaṃṣṭribhyām bibhakṣayiṣudaṃṣṭribhyaḥ
Ablativebibhakṣayiṣudaṃṣṭriṇaḥ bibhakṣayiṣudaṃṣṭribhyām bibhakṣayiṣudaṃṣṭribhyaḥ
Genitivebibhakṣayiṣudaṃṣṭriṇaḥ bibhakṣayiṣudaṃṣṭriṇoḥ bibhakṣayiṣudaṃṣṭriṇām
Locativebibhakṣayiṣudaṃṣṭriṇi bibhakṣayiṣudaṃṣṭriṇoḥ bibhakṣayiṣudaṃṣṭriṣu

Compound bibhakṣayiṣudaṃṣṭri -

Adverb -bibhakṣayiṣudaṃṣṭri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria