Declension table of ?bibhakṣayiṣudaṃṣṭrin

Deva

MasculineSingularDualPlural
Nominativebibhakṣayiṣudaṃṣṭrī bibhakṣayiṣudaṃṣṭriṇau bibhakṣayiṣudaṃṣṭriṇaḥ
Vocativebibhakṣayiṣudaṃṣṭrin bibhakṣayiṣudaṃṣṭriṇau bibhakṣayiṣudaṃṣṭriṇaḥ
Accusativebibhakṣayiṣudaṃṣṭriṇam bibhakṣayiṣudaṃṣṭriṇau bibhakṣayiṣudaṃṣṭriṇaḥ
Instrumentalbibhakṣayiṣudaṃṣṭriṇā bibhakṣayiṣudaṃṣṭribhyām bibhakṣayiṣudaṃṣṭribhiḥ
Dativebibhakṣayiṣudaṃṣṭriṇe bibhakṣayiṣudaṃṣṭribhyām bibhakṣayiṣudaṃṣṭribhyaḥ
Ablativebibhakṣayiṣudaṃṣṭriṇaḥ bibhakṣayiṣudaṃṣṭribhyām bibhakṣayiṣudaṃṣṭribhyaḥ
Genitivebibhakṣayiṣudaṃṣṭriṇaḥ bibhakṣayiṣudaṃṣṭriṇoḥ bibhakṣayiṣudaṃṣṭriṇām
Locativebibhakṣayiṣudaṃṣṭriṇi bibhakṣayiṣudaṃṣṭriṇoḥ bibhakṣayiṣudaṃṣṭriṣu

Compound bibhakṣayiṣudaṃṣṭri -

Adverb -bibhakṣayiṣudaṃṣṭri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria