Declension table of ?bibhakṣayiṣu

Deva

MasculineSingularDualPlural
Nominativebibhakṣayiṣuḥ bibhakṣayiṣū bibhakṣayiṣavaḥ
Vocativebibhakṣayiṣo bibhakṣayiṣū bibhakṣayiṣavaḥ
Accusativebibhakṣayiṣum bibhakṣayiṣū bibhakṣayiṣūn
Instrumentalbibhakṣayiṣuṇā bibhakṣayiṣubhyām bibhakṣayiṣubhiḥ
Dativebibhakṣayiṣave bibhakṣayiṣubhyām bibhakṣayiṣubhyaḥ
Ablativebibhakṣayiṣoḥ bibhakṣayiṣubhyām bibhakṣayiṣubhyaḥ
Genitivebibhakṣayiṣoḥ bibhakṣayiṣvoḥ bibhakṣayiṣūṇām
Locativebibhakṣayiṣau bibhakṣayiṣvoḥ bibhakṣayiṣuṣu

Compound bibhakṣayiṣu -

Adverb -bibhakṣayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria