Declension table of ?bibhaṇiṣu

Deva

MasculineSingularDualPlural
Nominativebibhaṇiṣuḥ bibhaṇiṣū bibhaṇiṣavaḥ
Vocativebibhaṇiṣo bibhaṇiṣū bibhaṇiṣavaḥ
Accusativebibhaṇiṣum bibhaṇiṣū bibhaṇiṣūn
Instrumentalbibhaṇiṣuṇā bibhaṇiṣubhyām bibhaṇiṣubhiḥ
Dativebibhaṇiṣave bibhaṇiṣubhyām bibhaṇiṣubhyaḥ
Ablativebibhaṇiṣoḥ bibhaṇiṣubhyām bibhaṇiṣubhyaḥ
Genitivebibhaṇiṣoḥ bibhaṇiṣvoḥ bibhaṇiṣūṇām
Locativebibhaṇiṣau bibhaṇiṣvoḥ bibhaṇiṣuṣu

Compound bibhaṇiṣu -

Adverb -bibhaṇiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria