Declension table of ?biṣkala

Deva

MasculineSingularDualPlural
Nominativebiṣkalaḥ biṣkalau biṣkalāḥ
Vocativebiṣkala biṣkalau biṣkalāḥ
Accusativebiṣkalam biṣkalau biṣkalān
Instrumentalbiṣkalena biṣkalābhyām biṣkalaiḥ biṣkalebhiḥ
Dativebiṣkalāya biṣkalābhyām biṣkalebhyaḥ
Ablativebiṣkalāt biṣkalābhyām biṣkalebhyaḥ
Genitivebiṣkalasya biṣkalayoḥ biṣkalānām
Locativebiṣkale biṣkalayoḥ biṣkaleṣu

Compound biṣkala -

Adverb -biṣkalam -biṣkalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria