Declension table of bhuśuṇḍa

Deva

MasculineSingularDualPlural
Nominativebhuśuṇḍaḥ bhuśuṇḍau bhuśuṇḍāḥ
Vocativebhuśuṇḍa bhuśuṇḍau bhuśuṇḍāḥ
Accusativebhuśuṇḍam bhuśuṇḍau bhuśuṇḍān
Instrumentalbhuśuṇḍena bhuśuṇḍābhyām bhuśuṇḍaiḥ bhuśuṇḍebhiḥ
Dativebhuśuṇḍāya bhuśuṇḍābhyām bhuśuṇḍebhyaḥ
Ablativebhuśuṇḍāt bhuśuṇḍābhyām bhuśuṇḍebhyaḥ
Genitivebhuśuṇḍasya bhuśuṇḍayoḥ bhuśuṇḍānām
Locativebhuśuṇḍe bhuśuṇḍayoḥ bhuśuṇḍeṣu

Compound bhuśuṇḍa -

Adverb -bhuśuṇḍam -bhuśuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria