Declension table of ?bhuyya

Deva

MasculineSingularDualPlural
Nominativebhuyyaḥ bhuyyau bhuyyāḥ
Vocativebhuyya bhuyyau bhuyyāḥ
Accusativebhuyyam bhuyyau bhuyyān
Instrumentalbhuyyena bhuyyābhyām bhuyyaiḥ bhuyyebhiḥ
Dativebhuyyāya bhuyyābhyām bhuyyebhyaḥ
Ablativebhuyyāt bhuyyābhyām bhuyyebhyaḥ
Genitivebhuyyasya bhuyyayoḥ bhuyyānām
Locativebhuyye bhuyyayoḥ bhuyyeṣu

Compound bhuyya -

Adverb -bhuyyam -bhuyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria