Declension table of ?bhuviṣṭha

Deva

NeuterSingularDualPlural
Nominativebhuviṣṭham bhuviṣṭhe bhuviṣṭhāni
Vocativebhuviṣṭha bhuviṣṭhe bhuviṣṭhāni
Accusativebhuviṣṭham bhuviṣṭhe bhuviṣṭhāni
Instrumentalbhuviṣṭhena bhuviṣṭhābhyām bhuviṣṭhaiḥ
Dativebhuviṣṭhāya bhuviṣṭhābhyām bhuviṣṭhebhyaḥ
Ablativebhuviṣṭhāt bhuviṣṭhābhyām bhuviṣṭhebhyaḥ
Genitivebhuviṣṭhasya bhuviṣṭhayoḥ bhuviṣṭhānām
Locativebhuviṣṭhe bhuviṣṭhayoḥ bhuviṣṭheṣu

Compound bhuviṣṭha -

Adverb -bhuviṣṭham -bhuviṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria