Declension table of ?bhuvanti

Deva

MasculineSingularDualPlural
Nominativebhuvantiḥ bhuvantī bhuvantayaḥ
Vocativebhuvante bhuvantī bhuvantayaḥ
Accusativebhuvantim bhuvantī bhuvantīn
Instrumentalbhuvantinā bhuvantibhyām bhuvantibhiḥ
Dativebhuvantaye bhuvantibhyām bhuvantibhyaḥ
Ablativebhuvanteḥ bhuvantibhyām bhuvantibhyaḥ
Genitivebhuvanteḥ bhuvantyoḥ bhuvantīnām
Locativebhuvantau bhuvantyoḥ bhuvantiṣu

Compound bhuvanti -

Adverb -bhuvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria