Declension table of ?bhuvaneśvarīrahasya

Deva

NeuterSingularDualPlural
Nominativebhuvaneśvarīrahasyam bhuvaneśvarīrahasye bhuvaneśvarīrahasyāni
Vocativebhuvaneśvarīrahasya bhuvaneśvarīrahasye bhuvaneśvarīrahasyāni
Accusativebhuvaneśvarīrahasyam bhuvaneśvarīrahasye bhuvaneśvarīrahasyāni
Instrumentalbhuvaneśvarīrahasyena bhuvaneśvarīrahasyābhyām bhuvaneśvarīrahasyaiḥ
Dativebhuvaneśvarīrahasyāya bhuvaneśvarīrahasyābhyām bhuvaneśvarīrahasyebhyaḥ
Ablativebhuvaneśvarīrahasyāt bhuvaneśvarīrahasyābhyām bhuvaneśvarīrahasyebhyaḥ
Genitivebhuvaneśvarīrahasyasya bhuvaneśvarīrahasyayoḥ bhuvaneśvarīrahasyānām
Locativebhuvaneśvarīrahasye bhuvaneśvarīrahasyayoḥ bhuvaneśvarīrahasyeṣu

Compound bhuvaneśvarīrahasya -

Adverb -bhuvaneśvarīrahasyam -bhuvaneśvarīrahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria