Declension table of ?bhuvaneśvarīkalpa

Deva

MasculineSingularDualPlural
Nominativebhuvaneśvarīkalpaḥ bhuvaneśvarīkalpau bhuvaneśvarīkalpāḥ
Vocativebhuvaneśvarīkalpa bhuvaneśvarīkalpau bhuvaneśvarīkalpāḥ
Accusativebhuvaneśvarīkalpam bhuvaneśvarīkalpau bhuvaneśvarīkalpān
Instrumentalbhuvaneśvarīkalpena bhuvaneśvarīkalpābhyām bhuvaneśvarīkalpaiḥ bhuvaneśvarīkalpebhiḥ
Dativebhuvaneśvarīkalpāya bhuvaneśvarīkalpābhyām bhuvaneśvarīkalpebhyaḥ
Ablativebhuvaneśvarīkalpāt bhuvaneśvarīkalpābhyām bhuvaneśvarīkalpebhyaḥ
Genitivebhuvaneśvarīkalpasya bhuvaneśvarīkalpayoḥ bhuvaneśvarīkalpānām
Locativebhuvaneśvarīkalpe bhuvaneśvarīkalpayoḥ bhuvaneśvarīkalpeṣu

Compound bhuvaneśvarīkalpa -

Adverb -bhuvaneśvarīkalpam -bhuvaneśvarīkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria