Declension table of ?bhuvaneśvarīdīpadāna

Deva

NeuterSingularDualPlural
Nominativebhuvaneśvarīdīpadānam bhuvaneśvarīdīpadāne bhuvaneśvarīdīpadānāni
Vocativebhuvaneśvarīdīpadāna bhuvaneśvarīdīpadāne bhuvaneśvarīdīpadānāni
Accusativebhuvaneśvarīdīpadānam bhuvaneśvarīdīpadāne bhuvaneśvarīdīpadānāni
Instrumentalbhuvaneśvarīdīpadānena bhuvaneśvarīdīpadānābhyām bhuvaneśvarīdīpadānaiḥ
Dativebhuvaneśvarīdīpadānāya bhuvaneśvarīdīpadānābhyām bhuvaneśvarīdīpadānebhyaḥ
Ablativebhuvaneśvarīdīpadānāt bhuvaneśvarīdīpadānābhyām bhuvaneśvarīdīpadānebhyaḥ
Genitivebhuvaneśvarīdīpadānasya bhuvaneśvarīdīpadānayoḥ bhuvaneśvarīdīpadānānām
Locativebhuvaneśvarīdīpadāne bhuvaneśvarīdīpadānayoḥ bhuvaneśvarīdīpadāneṣu

Compound bhuvaneśvarīdīpadāna -

Adverb -bhuvaneśvarīdīpadānam -bhuvaneśvarīdīpadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria