Declension table of ?bhuvaneśvarīdaṇḍaka

Deva

NeuterSingularDualPlural
Nominativebhuvaneśvarīdaṇḍakam bhuvaneśvarīdaṇḍake bhuvaneśvarīdaṇḍakāni
Vocativebhuvaneśvarīdaṇḍaka bhuvaneśvarīdaṇḍake bhuvaneśvarīdaṇḍakāni
Accusativebhuvaneśvarīdaṇḍakam bhuvaneśvarīdaṇḍake bhuvaneśvarīdaṇḍakāni
Instrumentalbhuvaneśvarīdaṇḍakena bhuvaneśvarīdaṇḍakābhyām bhuvaneśvarīdaṇḍakaiḥ
Dativebhuvaneśvarīdaṇḍakāya bhuvaneśvarīdaṇḍakābhyām bhuvaneśvarīdaṇḍakebhyaḥ
Ablativebhuvaneśvarīdaṇḍakāt bhuvaneśvarīdaṇḍakābhyām bhuvaneśvarīdaṇḍakebhyaḥ
Genitivebhuvaneśvarīdaṇḍakasya bhuvaneśvarīdaṇḍakayoḥ bhuvaneśvarīdaṇḍakānām
Locativebhuvaneśvarīdaṇḍake bhuvaneśvarīdaṇḍakayoḥ bhuvaneśvarīdaṇḍakeṣu

Compound bhuvaneśvarīdaṇḍaka -

Adverb -bhuvaneśvarīdaṇḍakam -bhuvaneśvarīdaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria