Declension table of bhuvaneśvarī

Deva

FeminineSingularDualPlural
Nominativebhuvaneśvarī bhuvaneśvaryau bhuvaneśvaryaḥ
Vocativebhuvaneśvari bhuvaneśvaryau bhuvaneśvaryaḥ
Accusativebhuvaneśvarīm bhuvaneśvaryau bhuvaneśvarīḥ
Instrumentalbhuvaneśvaryā bhuvaneśvarībhyām bhuvaneśvarībhiḥ
Dativebhuvaneśvaryai bhuvaneśvarībhyām bhuvaneśvarībhyaḥ
Ablativebhuvaneśvaryāḥ bhuvaneśvarībhyām bhuvaneśvarībhyaḥ
Genitivebhuvaneśvaryāḥ bhuvaneśvaryoḥ bhuvaneśvarīṇām
Locativebhuvaneśvaryām bhuvaneśvaryoḥ bhuvaneśvarīṣu

Compound bhuvaneśvari - bhuvaneśvarī -

Adverb -bhuvaneśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria