Declension table of bhuvaneśvara

Deva

NeuterSingularDualPlural
Nominativebhuvaneśvaram bhuvaneśvare bhuvaneśvarāṇi
Vocativebhuvaneśvara bhuvaneśvare bhuvaneśvarāṇi
Accusativebhuvaneśvaram bhuvaneśvare bhuvaneśvarāṇi
Instrumentalbhuvaneśvareṇa bhuvaneśvarābhyām bhuvaneśvaraiḥ
Dativebhuvaneśvarāya bhuvaneśvarābhyām bhuvaneśvarebhyaḥ
Ablativebhuvaneśvarāt bhuvaneśvarābhyām bhuvaneśvarebhyaḥ
Genitivebhuvaneśvarasya bhuvaneśvarayoḥ bhuvaneśvarāṇām
Locativebhuvaneśvare bhuvaneśvarayoḥ bhuvaneśvareṣu

Compound bhuvaneśvara -

Adverb -bhuvaneśvaram -bhuvaneśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria