Declension table of bhuvaneśvara

Deva

MasculineSingularDualPlural
Nominativebhuvaneśvaraḥ bhuvaneśvarau bhuvaneśvarāḥ
Vocativebhuvaneśvara bhuvaneśvarau bhuvaneśvarāḥ
Accusativebhuvaneśvaram bhuvaneśvarau bhuvaneśvarān
Instrumentalbhuvaneśvareṇa bhuvaneśvarābhyām bhuvaneśvaraiḥ bhuvaneśvarebhiḥ
Dativebhuvaneśvarāya bhuvaneśvarābhyām bhuvaneśvarebhyaḥ
Ablativebhuvaneśvarāt bhuvaneśvarābhyām bhuvaneśvarebhyaḥ
Genitivebhuvaneśvarasya bhuvaneśvarayoḥ bhuvaneśvarāṇām
Locativebhuvaneśvare bhuvaneśvarayoḥ bhuvaneśvareṣu

Compound bhuvaneśvara -

Adverb -bhuvaneśvaram -bhuvaneśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria