Declension table of ?bhuvaneśīyantra

Deva

NeuterSingularDualPlural
Nominativebhuvaneśīyantram bhuvaneśīyantre bhuvaneśīyantrāṇi
Vocativebhuvaneśīyantra bhuvaneśīyantre bhuvaneśīyantrāṇi
Accusativebhuvaneśīyantram bhuvaneśīyantre bhuvaneśīyantrāṇi
Instrumentalbhuvaneśīyantreṇa bhuvaneśīyantrābhyām bhuvaneśīyantraiḥ
Dativebhuvaneśīyantrāya bhuvaneśīyantrābhyām bhuvaneśīyantrebhyaḥ
Ablativebhuvaneśīyantrāt bhuvaneśīyantrābhyām bhuvaneśīyantrebhyaḥ
Genitivebhuvaneśīyantrasya bhuvaneśīyantrayoḥ bhuvaneśīyantrāṇām
Locativebhuvaneśīyantre bhuvaneśīyantrayoḥ bhuvaneśīyantreṣu

Compound bhuvaneśīyantra -

Adverb -bhuvaneśīyantram -bhuvaneśīyantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria