Declension table of ?bhuvaneśī

Deva

FeminineSingularDualPlural
Nominativebhuvaneśī bhuvaneśyau bhuvaneśyaḥ
Vocativebhuvaneśi bhuvaneśyau bhuvaneśyaḥ
Accusativebhuvaneśīm bhuvaneśyau bhuvaneśīḥ
Instrumentalbhuvaneśyā bhuvaneśībhyām bhuvaneśībhiḥ
Dativebhuvaneśyai bhuvaneśībhyām bhuvaneśībhyaḥ
Ablativebhuvaneśyāḥ bhuvaneśībhyām bhuvaneśībhyaḥ
Genitivebhuvaneśyāḥ bhuvaneśyoḥ bhuvaneśīnām
Locativebhuvaneśyām bhuvaneśyoḥ bhuvaneśīṣu

Compound bhuvaneśi - bhuvaneśī -

Adverb -bhuvaneśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria