Declension table of ?bhuvaneśānī

Deva

FeminineSingularDualPlural
Nominativebhuvaneśānī bhuvaneśānyau bhuvaneśānyaḥ
Vocativebhuvaneśāni bhuvaneśānyau bhuvaneśānyaḥ
Accusativebhuvaneśānīm bhuvaneśānyau bhuvaneśānīḥ
Instrumentalbhuvaneśānyā bhuvaneśānībhyām bhuvaneśānībhiḥ
Dativebhuvaneśānyai bhuvaneśānībhyām bhuvaneśānībhyaḥ
Ablativebhuvaneśānyāḥ bhuvaneśānībhyām bhuvaneśānībhyaḥ
Genitivebhuvaneśānyāḥ bhuvaneśānyoḥ bhuvaneśānīnām
Locativebhuvaneśānyām bhuvaneśānyoḥ bhuvaneśānīṣu

Compound bhuvaneśāni - bhuvaneśānī -

Adverb -bhuvaneśāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria