Declension table of ?bhuvaneśa

Deva

MasculineSingularDualPlural
Nominativebhuvaneśaḥ bhuvaneśau bhuvaneśāḥ
Vocativebhuvaneśa bhuvaneśau bhuvaneśāḥ
Accusativebhuvaneśam bhuvaneśau bhuvaneśān
Instrumentalbhuvaneśena bhuvaneśābhyām bhuvaneśaiḥ bhuvaneśebhiḥ
Dativebhuvaneśāya bhuvaneśābhyām bhuvaneśebhyaḥ
Ablativebhuvaneśāt bhuvaneśābhyām bhuvaneśebhyaḥ
Genitivebhuvaneśasya bhuvaneśayoḥ bhuvaneśānām
Locativebhuvaneśe bhuvaneśayoḥ bhuvaneśeṣu

Compound bhuvaneśa -

Adverb -bhuvaneśam -bhuvaneśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria