Declension table of ?bhuvanaśāsin

Deva

MasculineSingularDualPlural
Nominativebhuvanaśāsī bhuvanaśāsinau bhuvanaśāsinaḥ
Vocativebhuvanaśāsin bhuvanaśāsinau bhuvanaśāsinaḥ
Accusativebhuvanaśāsinam bhuvanaśāsinau bhuvanaśāsinaḥ
Instrumentalbhuvanaśāsinā bhuvanaśāsibhyām bhuvanaśāsibhiḥ
Dativebhuvanaśāsine bhuvanaśāsibhyām bhuvanaśāsibhyaḥ
Ablativebhuvanaśāsinaḥ bhuvanaśāsibhyām bhuvanaśāsibhyaḥ
Genitivebhuvanaśāsinaḥ bhuvanaśāsinoḥ bhuvanaśāsinām
Locativebhuvanaśāsini bhuvanaśāsinoḥ bhuvanaśāsiṣu

Compound bhuvanaśāsi -

Adverb -bhuvanaśāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria