Declension table of ?bhuvanavidita

Deva

NeuterSingularDualPlural
Nominativebhuvanaviditam bhuvanavidite bhuvanaviditāni
Vocativebhuvanavidita bhuvanavidite bhuvanaviditāni
Accusativebhuvanaviditam bhuvanavidite bhuvanaviditāni
Instrumentalbhuvanaviditena bhuvanaviditābhyām bhuvanaviditaiḥ
Dativebhuvanaviditāya bhuvanaviditābhyām bhuvanaviditebhyaḥ
Ablativebhuvanaviditāt bhuvanaviditābhyām bhuvanaviditebhyaḥ
Genitivebhuvanaviditasya bhuvanaviditayoḥ bhuvanaviditānām
Locativebhuvanavidite bhuvanaviditayoḥ bhuvanaviditeṣu

Compound bhuvanavidita -

Adverb -bhuvanaviditam -bhuvanaviditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria