Declension table of ?bhuvanavidita

Deva

MasculineSingularDualPlural
Nominativebhuvanaviditaḥ bhuvanaviditau bhuvanaviditāḥ
Vocativebhuvanavidita bhuvanaviditau bhuvanaviditāḥ
Accusativebhuvanaviditam bhuvanaviditau bhuvanaviditān
Instrumentalbhuvanaviditena bhuvanaviditābhyām bhuvanaviditaiḥ bhuvanaviditebhiḥ
Dativebhuvanaviditāya bhuvanaviditābhyām bhuvanaviditebhyaḥ
Ablativebhuvanaviditāt bhuvanaviditābhyām bhuvanaviditebhyaḥ
Genitivebhuvanaviditasya bhuvanaviditayoḥ bhuvanaviditānām
Locativebhuvanavidite bhuvanaviditayoḥ bhuvanaviditeṣu

Compound bhuvanavidita -

Adverb -bhuvanaviditam -bhuvanaviditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria